Original

तेनैकं रथमास्थाय जैत्रं हेमविभूषितम् ।शस्त्रप्रतापेन जिता द्वीपाः सप्त नरेश्वर ॥ ५४ ॥

Segmented

तेन एकम् रथम् आस्थाय जैत्रम् हेम-विभूषितम् शस्त्र-प्रतापेन जिता द्वीपाः सप्त नरेश्वर

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
एकम् एक pos=n,g=m,c=2,n=s
रथम् रथ pos=n,g=m,c=2,n=s
आस्थाय आस्था pos=vi
जैत्रम् जैत्र pos=a,g=m,c=2,n=s
हेम हेमन् pos=n,comp=y
विभूषितम् विभूषय् pos=va,g=m,c=2,n=s,f=part
शस्त्र शस्त्र pos=n,comp=y
प्रतापेन प्रताप pos=n,g=m,c=3,n=s
जिता जि pos=va,g=m,c=1,n=p,f=part
द्वीपाः द्वीप pos=n,g=m,c=1,n=p
सप्त सप्तन् pos=n,g=n,c=1,n=s
नरेश्वर नरेश्वर pos=n,g=m,c=8,n=s