Original

स राजा बलवानासीत्सम्राट्सर्वमहीक्षिताम् ।तस्य सर्वे महीपालाः शासनावनताः स्थिताः ॥ ५३ ॥

Segmented

स राजा बलवान् आसीत् सम्राट् सर्व-महीक्षिताम् तस्य सर्वे महीपालाः शासन-अवनताः स्थिताः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
बलवान् बलवत् pos=a,g=m,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
सम्राट् सम्राज् pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
महीक्षिताम् महीक्षित् pos=n,g=m,c=6,n=p
तस्य तद् pos=n,g=m,c=6,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
महीपालाः महीपाल pos=n,g=m,c=1,n=p
शासन शासन pos=n,comp=y
अवनताः अवनम् pos=va,g=m,c=1,n=p,f=part
स्थिताः स्था pos=va,g=m,c=1,n=p,f=part