Original

नारद उवाच ।यन्मां पृच्छसि राजेन्द्र हरिश्चन्द्रं प्रति प्रभो ।तत्तेऽहं संप्रवक्ष्यामि माहात्म्यं तस्य धीमतः ॥ ५२ ॥

Segmented

नारद उवाच यत् माम् पृच्छसि राज-इन्द्र हरिश्चन्द्रम् प्रति प्रभो तत् ते ऽहम् सम्प्रवक्ष्यामि माहात्म्यम् तस्य धीमतः

Analysis

Word Lemma Parse
नारद नारद pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यत् यद् pos=n,g=n,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
पृच्छसि प्रच्छ् pos=v,p=2,n=s,l=lat
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
हरिश्चन्द्रम् हरिश्चन्द्र pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
प्रभो प्रभु pos=n,g=m,c=8,n=s
तत् तद् pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=4,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
सम्प्रवक्ष्यामि सम्प्रवच् pos=v,p=1,n=s,l=lrt
माहात्म्यम् माहात्म्य pos=n,g=n,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s