Original

किमुक्तवांश्च भगवन्नेतदिच्छामि वेदितुम् ।त्वत्तः श्रोतुमहं सर्वं परं कौतूहलं हि मे ॥ ५१ ॥

Segmented

किम् उक्तवान् च भगवन्न् एतद् इच्छामि वेदितुम् त्वत्तः श्रोतुम् अहम् सर्वम् परम् कौतूहलम् हि मे

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=2,n=s
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
pos=i
भगवन्न् भगवत् pos=a,g=m,c=8,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
वेदितुम् विद् pos=vi
त्वत्तः त्वद् pos=n,g=m,c=5,n=s
श्रोतुम् श्रु pos=vi
अहम् मद् pos=n,g=,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
परम् पर pos=n,g=n,c=1,n=s
कौतूहलम् कौतूहल pos=n,g=n,c=1,n=s
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s