Original

पितृलोकगतश्चापि त्वया विप्र पिता मम ।दृष्टः पाण्डुर्महाभागः कथं चासि समागतः ॥ ५० ॥

Segmented

पितृ-लोक-गतः च अपि त्वया विप्र पिता मम दृष्टः पाण्डुः महाभागः कथम् च असि समागतः

Analysis

Word Lemma Parse
पितृ पितृ pos=n,comp=y
लोक लोक pos=n,comp=y
गतः गम् pos=va,g=m,c=1,n=s,f=part
pos=i
अपि अपि pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
विप्र विप्र pos=n,g=m,c=8,n=s
पिता पितृ pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
दृष्टः दृश् pos=va,g=m,c=1,n=s,f=part
पाण्डुः पाण्डु pos=n,g=m,c=1,n=s
महाभागः महाभाग pos=a,g=m,c=1,n=s
कथम् कथम् pos=i
pos=i
असि अस् pos=v,p=2,n=s,l=lat
समागतः समागम् pos=va,g=m,c=1,n=s,f=part