Original

भगवन्द्रष्टुमिच्छामि पितामहसभामहम् ।येन सा तपसा शक्या कर्मणा वापि गोपते ॥ ५ ॥

Segmented

भगवन् द्रष्टुम् इच्छामि पितामह-सभाम् अहम् येन सा तपसा शक्या कर्मणा वा अपि गोपते

Analysis

Word Lemma Parse
भगवन् भगवत् pos=a,g=m,c=1,n=s
द्रष्टुम् दृश् pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
पितामह पितामह pos=n,comp=y
सभाम् सभा pos=n,g=f,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
येन यद् pos=n,g=m,c=3,n=s
सा तद् pos=n,g=f,c=1,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
शक्या शक्य pos=a,g=f,c=1,n=s
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
वा वा pos=i
अपि अपि pos=i
गोपते गोपति pos=n,g=m,c=8,n=s