Original

किं कर्म तेनाचरितं तपो वा नियतव्रतम् ।येनासौ सह शक्रेण स्पर्धते स्म महायशाः ॥ ४९ ॥

Segmented

किम् कर्म तेन आचरितम् तपो वा नियमित-व्रतम् येन असौ सह शक्रेण स्पर्धते स्म महा-यशाः

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=1,n=s
कर्म कर्मन् pos=n,g=n,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
आचरितम् आचर् pos=va,g=n,c=1,n=s,f=part
तपो तपस् pos=n,g=n,c=1,n=s
वा वा pos=i
नियमित नियम् pos=va,comp=y,f=part
व्रतम् व्रत pos=n,g=n,c=1,n=s
येन यद् pos=n,g=n,c=3,n=s
असौ अदस् pos=n,g=m,c=1,n=s
सह सह pos=i
शक्रेण शक्र pos=n,g=m,c=3,n=s
स्पर्धते स्पृध् pos=v,p=3,n=s,l=lat
स्म स्म pos=i
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s