Original

एक एव तु राजर्षिर्हरिश्चन्द्रो महामुने ।कथितस्ते सभानित्यो देवेन्द्रस्य महात्मनः ॥ ४८ ॥

Segmented

एक एव तु राजर्षिः हरिश्चन्द्रो महा-मुने कथितः ते सभ-नित्यः देवेन्द्रस्य महात्मनः

Analysis

Word Lemma Parse
एक एक pos=n,g=m,c=1,n=s
एव एव pos=i
तु तु pos=i
राजर्षिः राजर्षि pos=n,g=m,c=1,n=s
हरिश्चन्द्रो हरिश्चन्द्र pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
मुने मुनि pos=n,g=m,c=8,n=s
कथितः कथय् pos=va,g=m,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
सभ सभा pos=n,comp=y
नित्यः नित्य pos=a,g=m,c=1,n=s
देवेन्द्रस्य देवेन्द्र pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s