Original

शतक्रतुसभायां तु देवाः संकीर्तिता मुने ।उद्देशतश्च गन्धर्वा विविधाश्च महर्षयः ॥ ४७ ॥

Segmented

शतक्रतु-सभायाम् तु देवाः संकीर्तिता मुने उद्देशतः च गन्धर्वा विविधाः च महा-ऋषयः

Analysis

Word Lemma Parse
शतक्रतु शतक्रतु pos=n,comp=y
सभायाम् सभा pos=n,g=f,c=7,n=s
तु तु pos=i
देवाः देव pos=n,g=m,c=1,n=p
संकीर्तिता संकीर्तय् pos=va,g=m,c=1,n=p,f=part
मुने मुनि pos=n,g=m,c=8,n=s
उद्देशतः उद्देश pos=n,g=m,c=5,n=s
pos=i
गन्धर्वा गन्धर्व pos=n,g=m,c=1,n=p
विविधाः विविध pos=a,g=m,c=1,n=p
pos=i
महा महत् pos=a,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p