Original

पितामहसभायां तु कथितास्ते महर्षयः ।सर्वदेवनिकायाश्च सर्वशास्त्राणि चैव हि ॥ ४६ ॥

Segmented

पितामह-सभायाम् तु कथिताः ते महा-ऋषयः सर्व-देव-निकायाः च सर्व-शास्त्राणि च एव हि

Analysis

Word Lemma Parse
पितामह पितामह pos=n,comp=y
सभायाम् सभा pos=n,g=f,c=7,n=s
तु तु pos=i
कथिताः कथय् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p
सर्व सर्व pos=n,comp=y
देव देव pos=n,comp=y
निकायाः निकाय pos=n,g=m,c=1,n=p
pos=i
सर्व सर्व pos=n,comp=y
शास्त्राणि शास्त्र pos=n,g=n,c=1,n=p
pos=i
एव एव pos=i
हि हि pos=i