Original

तथा धनपतेर्यक्षा गुह्यका राक्षसास्तथा ।गन्धर्वाप्सरसश्चैव भगवांश्च वृषध्वजः ॥ ४५ ॥

Segmented

तथा धनपतेः यक्षा गुह्यका राक्षसाः तथा गन्धर्व-अप्सरसः च एव भगवान् च वृषध्वजः

Analysis

Word Lemma Parse
तथा तथा pos=i
धनपतेः धनपति pos=n,g=m,c=6,n=s
यक्षा यक्ष pos=n,g=m,c=1,n=p
गुह्यका गुह्यक pos=n,g=m,c=1,n=p
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
तथा तथा pos=i
गन्धर्व गन्धर्व pos=n,comp=y
अप्सरसः अप्सरस् pos=n,g=f,c=1,n=p
pos=i
एव एव pos=i
भगवान् भगवत् pos=a,g=m,c=1,n=s
pos=i
वृषध्वजः वृषध्वज pos=n,g=m,c=1,n=s