Original

वरुणस्य सभायां तु नागास्ते कथिता विभो ।दैत्येन्द्राश्चैव भूयिष्ठाः सरितः सागरास्तथा ॥ ४४ ॥

Segmented

वरुणस्य सभायाम् तु नागाः ते कथिता विभो दैत्य-इन्द्राः च एव भूयिष्ठाः सरितः सागराः तथा

Analysis

Word Lemma Parse
वरुणस्य वरुण pos=n,g=m,c=6,n=s
सभायाम् सभा pos=n,g=f,c=7,n=s
तु तु pos=i
नागाः नाग pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
कथिता कथय् pos=va,g=m,c=1,n=p,f=part
विभो विभु pos=a,g=m,c=8,n=s
दैत्य दैत्य pos=n,comp=y
इन्द्राः इन्द्र pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
भूयिष्ठाः भूयिष्ठ pos=a,g=m,c=1,n=p
सरितः सरित् pos=n,g=f,c=1,n=p
सागराः सागर pos=n,g=m,c=1,n=p
तथा तथा pos=i