Original

युधिष्ठिर उवाच ।प्रायशो राजलोकस्ते कथितो वदतां वर ।वैवस्वतसभायां तु यथा वदसि वै प्रभो ॥ ४३ ॥

Segmented

युधिष्ठिर उवाच प्रायशो राज-लोकः ते कथितो वदताम् वर वैवस्वत-सभायाम् तु यथा वदसि वै प्रभो

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
प्रायशो प्रायशस् pos=i
राज राजन् pos=n,comp=y
लोकः लोक pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
कथितो कथय् pos=va,g=m,c=1,n=s,f=part
वदताम् वद् pos=va,g=m,c=6,n=p,f=part
वर वर pos=a,g=m,c=8,n=s
वैवस्वत वैवस्वत pos=n,comp=y
सभायाम् सभा pos=n,g=f,c=7,n=s
तु तु pos=i
यथा यथा pos=i
वदसि वद् pos=v,p=2,n=s,l=lat
वै वै pos=i
प्रभो प्रभु pos=n,g=m,c=8,n=s