Original

सा सभा तादृशी दृष्टा सर्वलोकेषु दुर्लभा ।सभेयं राजशार्दूल मनुष्येषु यथा तव ॥ ४१ ॥

Segmented

सा सभा तादृशी दृष्टा सर्व-लोकेषु दुर्लभा सभा इयम् राज-शार्दूल मनुष्येषु यथा तव

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
सभा सभा pos=n,g=f,c=1,n=s
तादृशी तादृश pos=a,g=f,c=1,n=s
दृष्टा दृश् pos=va,g=f,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
लोकेषु लोक pos=n,g=m,c=7,n=p
दुर्लभा दुर्लभ pos=a,g=f,c=1,n=s
सभा सभा pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
राज राजन् pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
मनुष्येषु मनुष्य pos=n,g=m,c=7,n=p
यथा यथा pos=i
तव त्वद् pos=n,g=,c=6,n=s