Original

श्रुत्वा गुणानहं तस्याः सभायाः पाण्डुनन्दन ।दर्शनेप्सुस्तथा राजन्नादित्यमहमब्रुवम् ॥ ४ ॥

Segmented

श्रुत्वा गुणान् अहम् तस्याः सभायाः पाण्डु-नन्दन दर्शन-ईप्सुः तथा राजन्न् आदित्यम् अहम् अब्रुवम्

Analysis

Word Lemma Parse
श्रुत्वा श्रु pos=vi
गुणान् गुण pos=n,g=m,c=2,n=p
अहम् मद् pos=n,g=,c=1,n=s
तस्याः तद् pos=n,g=f,c=6,n=s
सभायाः सभा pos=n,g=f,c=6,n=s
पाण्डु पाण्डु pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s
दर्शन दर्शन pos=n,comp=y
ईप्सुः ईप्सु pos=a,g=m,c=1,n=s
तथा तथा pos=i
राजन्न् राजन् pos=n,g=m,c=8,n=s
आदित्यम् आदित्य pos=n,g=m,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
अब्रुवम् ब्रू pos=v,p=1,n=s,l=lan