Original

अतिथीनागतान्देवान्दैत्यान्नागान्मुनींस्तथा ।यक्षान्सुपर्णान्कालेयान्गन्धर्वाप्सरसस्तथा ॥ ३६ ॥

Segmented

अतिथीन् आगतान् देवान् दैत्यान् नागान् मुनीन् तथा यक्षान् सुपर्णान् कालेयान् गन्धर्व-अप्सरसः तथा

Analysis

Word Lemma Parse
अतिथीन् अतिथि pos=n,g=m,c=2,n=p
आगतान् आगम् pos=va,g=m,c=2,n=p,f=part
देवान् देव pos=n,g=m,c=2,n=p
दैत्यान् दैत्य pos=n,g=m,c=2,n=p
नागान् नाग pos=n,g=m,c=2,n=p
मुनीन् मुनि pos=n,g=m,c=2,n=p
तथा तथा pos=i
यक्षान् यक्ष pos=n,g=m,c=2,n=p
सुपर्णान् सुपर्ण pos=n,g=m,c=2,n=p
कालेयान् कालेय pos=n,g=m,c=2,n=p
गन्धर्व गन्धर्व pos=n,comp=y
अप्सरसः अप्सरस् pos=n,g=f,c=2,n=p
तथा तथा pos=i