Original

ते स्म तत्र यथाकामं दृष्ट्वा सर्वे दिवौकसः ।प्रणम्य शिरसा तस्मै प्रतियान्ति यथागतम् ॥ ३५ ॥

Segmented

ते स्म तत्र यथाकामम् दृष्ट्वा सर्वे प्रणम्य शिरसा तस्मै प्रतियान्ति यथागतम्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
स्म स्म pos=i
तत्र तत्र pos=i
यथाकामम् दृश् pos=vi
दृष्ट्वा सर्व pos=n,g=m,c=1,n=p
सर्वे दिवौकस् pos=n,g=m,c=1,n=p
प्रणम्य प्रणम् pos=vi
शिरसा शिरस् pos=n,g=n,c=3,n=s
तस्मै तद् pos=n,g=m,c=4,n=s
प्रतियान्ति प्रतिया pos=v,p=3,n=p,l=lat
यथागतम् यथागत pos=a,g=m,c=2,n=s