Original

अष्टाशीतिसहस्राणि यतीनामूर्ध्वरेतसाम् ।प्रजावतां च पञ्चाशदृषीणामपि पाण्डव ॥ ३४ ॥

Segmented

अष्टाशीति-सहस्राणि यतीनाम् ऊर्ध्वरेतसाम् प्रजावताम् च पञ्चाशद् ऋषीणाम् अपि पाण्डव

Analysis

Word Lemma Parse
अष्टाशीति अष्टाशीति pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
यतीनाम् यति pos=n,g=m,c=6,n=p
ऊर्ध्वरेतसाम् ऊर्ध्वरेतस् pos=a,g=m,c=6,n=p
प्रजावताम् प्रजावत् pos=a,g=m,c=6,n=p
pos=i
पञ्चाशद् पञ्चाशत् pos=n,g=f,c=1,n=s
ऋषीणाम् ऋषि pos=n,g=m,c=6,n=p
अपि अपि pos=i
पाण्डव पाण्डव pos=n,g=m,c=8,n=s