Original

यच्च किंचित्त्रिलोकेऽस्मिन्दृश्यते स्थाणुजङ्गमम् ।सर्वं तस्यां मया दृष्टं तद्विद्धि मनुजाधिप ॥ ३३ ॥

Segmented

यत् च किंचित् त्रिलोके ऽस्मिन् दृश्यते स्थाणु-जंगमम् सर्वम् तस्याम् मया दृष्टम् तद् विद्धि मनुज-अधिपैः

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=1,n=s
pos=i
किंचित् कश्चित् pos=n,g=n,c=1,n=s
त्रिलोके त्रिलोक pos=n,g=n,c=7,n=s
ऽस्मिन् इदम् pos=n,g=n,c=7,n=s
दृश्यते दृश् pos=v,p=3,n=s,l=lat
स्थाणु स्थाणु pos=a,comp=y
जंगमम् जङ्गम pos=a,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
तस्याम् तद् pos=n,g=f,c=7,n=s
मया मद् pos=n,g=,c=3,n=s
दृष्टम् दृश् pos=va,g=n,c=2,n=s,f=part
तद् तद् pos=n,g=n,c=2,n=s
विद्धि विद् pos=v,p=2,n=s,l=lot
मनुज मनुज pos=n,comp=y
अधिपैः अधिप pos=n,g=m,c=8,n=s