Original

देवो नारायणस्तस्यां तथा देवर्षयश्च ये ।ऋषयो वालखिल्याश्च योनिजायोनिजास्तथा ॥ ३२ ॥

Segmented

देवो नारायणः तस्याम् तथा देवर्षि च ये ऋषयो वालखिल्याः च योनिज-अयोनिजाः तथा

Analysis

Word Lemma Parse
देवो देव pos=n,g=m,c=1,n=s
नारायणः नारायण pos=n,g=m,c=1,n=s
तस्याम् तद् pos=n,g=f,c=7,n=s
तथा तथा pos=i
देवर्षि देवर्षि pos=n,g=m,c=1,n=p
pos=i
ये यद् pos=n,g=m,c=1,n=p
ऋषयो ऋषि pos=n,g=m,c=1,n=p
वालखिल्याः वालखिल्य pos=n,g=m,c=1,n=p
pos=i
योनिज योनिज pos=a,comp=y
अयोनिजाः अयोनिज pos=a,g=m,c=1,n=p
तथा तथा pos=i