Original

राक्षसाश्च पिशाचाश्च दानवा गुह्यकास्तथा ।सुपर्णनागपशवः पितामहमुपासते ॥ ३१ ॥

Segmented

राक्षसाः च पिशाचाः च दानवा गुह्यकाः तथा सुपर्ण-नाग-पशवः पितामहम् उपासते

Analysis

Word Lemma Parse
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
pos=i
पिशाचाः पिशाच pos=n,g=m,c=1,n=p
pos=i
दानवा दानव pos=n,g=m,c=1,n=p
गुह्यकाः गुह्यक pos=n,g=m,c=1,n=p
तथा तथा pos=i
सुपर्ण सुपर्ण pos=n,comp=y
नाग नाग pos=n,comp=y
पशवः पशु pos=n,g=m,c=1,n=p
पितामहम् पितामह pos=n,g=m,c=2,n=s
उपासते उपास् pos=v,p=3,n=p,l=lat