Original

क्षणा लवा मुहूर्ताश्च दिवा रात्रिस्तथैव च ।अर्धमासाश्च मासाश्च ऋतवः षट्च भारत ॥ २७ ॥

Segmented

क्षणा लवा मुहूर्ताः च दिवा रात्री तथा एव च अर्ध-मासाः च मासाः च ऋतवः षट् च भारत

Analysis

Word Lemma Parse
क्षणा क्षण pos=n,g=m,c=1,n=p
लवा लव pos=n,g=m,c=1,n=p
मुहूर्ताः मुहूर्त pos=n,g=m,c=1,n=p
pos=i
दिवा दिवन् pos=n,g=m,c=1,n=s
रात्री रात्रि pos=n,g=f,c=1,n=s
तथा तथा pos=i
एव एव pos=i
pos=i
अर्ध अर्ध pos=n,comp=y
मासाः मास pos=n,g=m,c=1,n=p
pos=i
मासाः मास pos=n,g=m,c=1,n=p
pos=i
ऋतवः ऋतु pos=n,g=m,c=1,n=p
षट् षष् pos=n,g=m,c=1,n=p
pos=i
भारत भारत pos=n,g=m,c=8,n=s