Original

सावित्री दुर्गतरणी वाणी सप्तविधा तथा ।मेधा धृतिः श्रुतिश्चैव प्रज्ञा बुद्धिर्यशः क्षमा ॥ २५ ॥

Segmented

सावित्री दुर्ग-तरणी वाणी सप्तविधा तथा मेधा धृतिः श्रुतिः च एव प्रज्ञा बुद्धिः यशः क्षमा

Analysis

Word Lemma Parse
सावित्री सावित्री pos=n,g=f,c=1,n=s
दुर्ग दुर्ग pos=n,comp=y
तरणी तरणी pos=n,g=f,c=1,n=s
वाणी वाणी pos=n,g=f,c=1,n=s
सप्तविधा सप्तविध pos=a,g=f,c=1,n=s
तथा तथा pos=i
मेधा मेधा pos=n,g=f,c=1,n=s
धृतिः धृति pos=n,g=f,c=1,n=s
श्रुतिः श्रुति pos=n,g=f,c=1,n=s
pos=i
एव एव pos=i
प्रज्ञा प्रज्ञा pos=n,g=f,c=1,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
यशः यशस् pos=n,g=n,c=1,n=s
क्षमा क्षमा pos=n,g=f,c=1,n=s