Original

ऋग्वेदः सामवेदश्च यजुर्वेदश्च पाण्डव ।अथर्ववेदश्च तथा पर्वाणि च विशां पते ॥ २३ ॥

Segmented

ऋग्वेदः सामवेदः च यजुर्वेदः च पाण्डव अथर्ववेदः च तथा पर्वाणि च विशाम् पते

Analysis

Word Lemma Parse
ऋग्वेदः ऋग्वेद pos=n,g=m,c=1,n=s
सामवेदः सामवेद pos=n,g=m,c=1,n=s
pos=i
यजुर्वेदः यजुर्वेद pos=n,g=m,c=1,n=s
pos=i
पाण्डव पाण्डव pos=n,g=m,c=8,n=s
अथर्ववेदः अथर्ववेद pos=n,g=m,c=1,n=s
pos=i
तथा तथा pos=i
पर्वाणि पर्वन् pos=n,g=n,c=1,n=p
pos=i
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s