Original

मरुतो विश्वकर्मा च वसवश्चैव भारत ।तथा पितृगणाः सर्वे सर्वाणि च हवींष्यथ ॥ २२ ॥

Segmented

मरुतो विश्वकर्मा च वसवः च एव भारत तथा पितृ-गणाः सर्वे सर्वाणि च हवींषि अथ

Analysis

Word Lemma Parse
मरुतो मरुत् pos=n,g=m,c=1,n=p
विश्वकर्मा विश्वकर्मन् pos=n,g=m,c=1,n=s
pos=i
वसवः वसु pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
भारत भारत pos=n,g=m,c=8,n=s
तथा तथा pos=i
पितृ पितृ pos=n,comp=y
गणाः गण pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
सर्वाणि सर्व pos=n,g=n,c=1,n=p
pos=i
हवींषि हविस् pos=n,g=n,c=1,n=p
अथ अथ pos=i