Original

मन्त्रो रथंतरश्चैव हरिमान्वसुमानपि ।आदित्याः साधिराजानो नानाद्वंद्वैरुदाहृताः ॥ २१ ॥

Segmented

मन्त्रो रथंतरः च एव हरिमान् वसुमान् अपि आदित्याः नाना द्वंद्वैः नानाद्वंद्वैः

Analysis

Word Lemma Parse
मन्त्रो मन्त्र pos=n,g=m,c=1,n=s
रथंतरः रथंतर pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
हरिमान् हरिमन्त् pos=n,g=m,c=1,n=s
वसुमान् वसुमन्त् pos=n,g=m,c=1,n=s
अपि अपि pos=i
आदित्याः आदित्य pos=n,g=m,c=1,n=p
नाना नाना pos=i
द्वंद्वैः द्वंद्व pos=n,g=n,c=3,n=p
नानाद्वंद्वैः उदाहृ pos=va,g=m,c=1,n=p,f=part