Original

शुक्रो बृहस्पतिश्चैव बुधोऽङ्गारक एव च ।शनैश्चरश्च राहुश्च ग्रहाः सर्वे तथैव च ॥ २० ॥

Segmented

शुक्रो बृहस्पतिः च एव बुधो ऽङ्गारक एव च शनैश्चरः च राहुः च ग्रहाः सर्वे तथा एव च

Analysis

Word Lemma Parse
शुक्रो शुक्र pos=n,g=m,c=1,n=s
बृहस्पतिः बृहस्पति pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
बुधो बुध pos=n,g=m,c=1,n=s
ऽङ्गारक अङ्गारक pos=n,g=m,c=1,n=s
एव एव pos=i
pos=i
शनैश्चरः शनैश्चर pos=n,g=m,c=1,n=s
pos=i
राहुः राहु pos=n,g=m,c=1,n=s
pos=i
ग्रहाः ग्रह pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
तथा तथा pos=i
एव एव pos=i
pos=i