Original

आयान्ति तस्यां सहिता गन्धर्वाप्सरसस्तथा ।विंशतिः सप्त चैवान्ये लोकपालाश्च सर्वशः ॥ १९ ॥

Segmented

आयान्ति तस्याम् सहिता गन्धर्व-अप्सरसः तथा विंशतिः सप्त च एव अन्ये लोकपालाः च सर्वशः

Analysis

Word Lemma Parse
आयान्ति आया pos=v,p=3,n=p,l=lat
तस्याम् तद् pos=n,g=f,c=7,n=s
सहिता सहित pos=a,g=m,c=1,n=p
गन्धर्व गन्धर्व pos=n,comp=y
अप्सरसः अप्सरस् pos=n,g=f,c=1,n=p
तथा तथा pos=i
विंशतिः विंशति pos=n,g=f,c=1,n=s
सप्त सप्तन् pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
लोकपालाः लोकपाल pos=n,g=m,c=1,n=p
pos=i
सर्वशः सर्वशस् pos=i