Original

एते चान्ये च बहवः स्वयंभुवमुपस्थिताः ।अर्थो धर्मश्च कामश्च हर्षो द्वेषस्तपो दमः ॥ १८ ॥

Segmented

एते च अन्ये च बहवः स्वयंभुवम् उपस्थिताः अर्थो धर्मः च कामः च हर्षो द्वेषः तपः दमः

Analysis

Word Lemma Parse
एते एतद् pos=n,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
pos=i
बहवः बहु pos=a,g=m,c=1,n=p
स्वयंभुवम् स्वयम्भु pos=n,g=m,c=2,n=s
उपस्थिताः उपस्था pos=va,g=m,c=1,n=p,f=part
अर्थो अर्थ pos=n,g=m,c=1,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
pos=i
कामः काम pos=n,g=m,c=1,n=s
pos=i
हर्षो हर्ष pos=n,g=m,c=1,n=s
द्वेषः द्वेष pos=n,g=m,c=1,n=s
तपः तपस् pos=n,g=n,c=1,n=s
दमः दम pos=n,g=m,c=1,n=s