Original

चन्द्रमाः सह नक्षत्रैरादित्यश्च गभस्तिमान् ।वायवः क्रतवश्चैव संकल्पः प्राण एव च ॥ १७ ॥

Segmented

चन्द्रमाः सह नक्षत्रैः आदित्यः च गभस्तिमान् वायवः क्रतवः च एव संकल्पः प्राण एव च

Analysis

Word Lemma Parse
चन्द्रमाः चन्द्रमस् pos=n,g=m,c=1,n=s
सह सह pos=i
नक्षत्रैः नक्षत्र pos=n,g=n,c=3,n=p
आदित्यः आदित्य pos=n,g=m,c=1,n=s
pos=i
गभस्तिमान् गभस्तिमन्त् pos=n,g=m,c=1,n=s
वायवः वायु pos=n,g=m,c=1,n=p
क्रतवः क्रतु pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
संकल्पः संकल्प pos=n,g=m,c=1,n=s
प्राण प्राण pos=n,g=m,c=1,n=s
एव एव pos=i
pos=i