Original

भृगुरत्रिर्वसिष्ठश्च गौतमश्च तथाङ्गिराः ।मनोऽन्तरिक्षं विद्याश्च वायुस्तेजो जलं मही ॥ १५ ॥

Segmented

भृगुः अत्रिः वसिष्ठः च गौतमः च तथा अङ्गिराः मनो ऽन्तरिक्षम् विद्याः च वायुः तेजः जलम् मही

Analysis

Word Lemma Parse
भृगुः भृगु pos=n,g=m,c=1,n=s
अत्रिः अत्रि pos=n,g=m,c=1,n=s
वसिष्ठः वसिष्ठ pos=n,g=m,c=1,n=s
pos=i
गौतमः गौतम pos=n,g=m,c=1,n=s
pos=i
तथा तथा pos=i
अङ्गिराः अङ्गिरस् pos=n,g=m,c=1,n=s
मनो मनस् pos=n,g=n,c=1,n=s
ऽन्तरिक्षम् अन्तरिक्ष pos=n,g=n,c=1,n=s
विद्याः विद्या pos=n,g=f,c=1,n=p
pos=i
वायुः वायु pos=n,g=m,c=1,n=s
तेजः तेजस् pos=n,g=n,c=1,n=s
जलम् जल pos=n,g=n,c=1,n=s
मही मही pos=n,g=f,c=1,n=s