Original

उपतिष्ठन्ति चाप्येनं प्रजानां पतयः प्रभुम् ।दक्षः प्रचेताः पुलहो मरीचिः कश्यपस्तथा ॥ १४ ॥

Segmented

उपतिष्ठन्ति च अपि एनम् प्रजानाम् पतयः प्रभुम् दक्षः प्रचेताः पुलहो मरीचिः कश्यपः तथा

Analysis

Word Lemma Parse
उपतिष्ठन्ति उपस्था pos=v,p=3,n=p,l=lat
pos=i
अपि अपि pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
प्रजानाम् प्रजा pos=n,g=f,c=6,n=p
पतयः पति pos=n,g=m,c=1,n=p
प्रभुम् प्रभु pos=n,g=m,c=2,n=s
दक्षः दक्ष pos=n,g=m,c=1,n=s
प्रचेताः प्रचेतस् pos=n,g=m,c=1,n=s
पुलहो पुलह pos=n,g=m,c=1,n=s
मरीचिः मरीचि pos=n,g=m,c=1,n=s
कश्यपः कश्यप pos=n,g=m,c=1,n=s
तथा तथा pos=i