Original

अति चन्द्रं च सूर्यं च शिखिनं च स्वयंप्रभा ।दीप्यते नाकपृष्ठस्था भासयन्तीव भास्करम् ॥ १२ ॥

Segmented

अति चन्द्रम् च सूर्यम् च शिखिनम् च स्वयंप्रभा दीप्यते नाक-पृष्ठ-स्था भासय् इव भास्करम्

Analysis

Word Lemma Parse
अति अति pos=i
चन्द्रम् चन्द्र pos=n,g=m,c=2,n=s
pos=i
सूर्यम् सूर्य pos=n,g=m,c=2,n=s
pos=i
शिखिनम् शिखिन् pos=n,g=m,c=2,n=s
pos=i
स्वयंप्रभा स्वयम्प्रभ pos=a,g=f,c=1,n=s
दीप्यते दीप् pos=v,p=3,n=s,l=lat
नाक नाक pos=n,comp=y
पृष्ठ पृष्ठ pos=n,comp=y
स्था स्थ pos=a,g=f,c=1,n=s
भासय् भासय् pos=va,g=f,c=1,n=s,f=part
इव इव pos=i
भास्करम् भास्कर pos=n,g=m,c=2,n=s