Original

नानारूपैरिव कृता सुविचित्रैः सुभास्वरैः ।स्तम्भैर्न च धृता सा तु शाश्वती न च सा क्षरा ॥ ११ ॥

Segmented

नानारूपैः इव कृता सु विचित्रैः सु भास्वरैः स्तम्भैः न च धृता सा तु शाश्वती न च सा क्षरा

Analysis

Word Lemma Parse
नानारूपैः नानारूप pos=a,g=m,c=3,n=p
इव इव pos=i
कृता कृ pos=va,g=f,c=1,n=s,f=part
सु सु pos=i
विचित्रैः विचित्र pos=a,g=m,c=3,n=p
सु सु pos=i
भास्वरैः भास्वर pos=a,g=m,c=3,n=p
स्तम्भैः स्तम्भ pos=n,g=m,c=3,n=p
pos=i
pos=i
धृता धृ pos=va,g=f,c=1,n=s,f=part
सा तद् pos=n,g=f,c=1,n=s
तु तु pos=i
शाश्वती शाश्वत pos=a,g=f,c=1,n=s
pos=i
pos=i
सा तद् pos=n,g=f,c=1,n=s
क्षरा क्षर pos=a,g=f,c=1,n=s