Original

सुसुखा सा सभा राजन्न शीता न च घर्मदा ।न क्षुत्पिपासे न ग्लानिं प्राप्य तां प्राप्नुवन्त्युत ॥ १० ॥

Segmented

सु सुखा सा सभा राजन् न शीता न च घर्म-दा न क्षुध्-पिपासे न ग्लानिम् प्राप्य ताम् प्राप्नुवन्ति उत

Analysis

Word Lemma Parse
सु सु pos=i
सुखा सुख pos=a,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
सभा सभा pos=n,g=f,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
pos=i
शीता शीत pos=a,g=f,c=1,n=s
pos=i
pos=i
घर्म घर्म pos=n,comp=y
दा pos=a,g=f,c=1,n=s
pos=i
क्षुध् क्षुध् pos=n,comp=y
पिपासे पिपासा pos=n,g=f,c=2,n=d
pos=i
ग्लानिम् ग्लानि pos=n,g=f,c=2,n=s
प्राप्य प्राप् pos=vi
ताम् तद् pos=n,g=f,c=2,n=s
प्राप्नुवन्ति प्राप् pos=v,p=3,n=p,l=lat
उत उत pos=i