Original

नारद उवाच ।पुरा देवयुगे राजन्नादित्यो भगवान्दिवः ।आगच्छन्मानुषं लोकं दिदृक्षुर्विगतक्लमः ॥ १ ॥

Segmented

नारद उवाच पुरा देव-युगे राजन्न् आदित्यो भगवान् दिवः आगच्छत् मानुषम् लोकम् दिदृक्षुः विगत-क्लमः

Analysis

Word Lemma Parse
नारद नारद pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
पुरा पुरा pos=i
देव देव pos=n,comp=y
युगे युग pos=n,g=n,c=7,n=s
राजन्न् राजन् pos=n,g=m,c=8,n=s
आदित्यो आदित्य pos=n,g=m,c=1,n=s
भगवान् भगवत् pos=a,g=m,c=1,n=s
दिवः दिव् pos=n,g=m,c=5,n=s
आगच्छत् आगम् pos=v,p=3,n=s,l=lan
मानुषम् मानुष pos=a,g=m,c=2,n=s
लोकम् लोक pos=n,g=m,c=2,n=s
दिदृक्षुः दिदृक्षु pos=a,g=m,c=1,n=s
विगत विगम् pos=va,comp=y,f=part
क्लमः क्लम pos=n,g=m,c=1,n=s