Original

तत्र देवाः सगन्धर्वा गणैरप्सरसां वृताः ।दिव्यतानेन गीतानि गान्ति दिव्यानि भारत ॥ ९ ॥

Segmented

तत्र देवाः स गन्धर्वाः गणैः अप्सरसाम् वृताः दिव्य-तानेन गीतानि गान्ति दिव्यानि भारत

Analysis

Word Lemma Parse
तत्र तत्र pos=i
देवाः देव pos=n,g=m,c=1,n=p
pos=i
गन्धर्वाः गन्धर्व pos=n,g=m,c=1,n=p
गणैः गण pos=n,g=m,c=3,n=p
अप्सरसाम् अप्सरस् pos=n,g=f,c=6,n=p
वृताः वृ pos=va,g=m,c=1,n=p,f=part
दिव्य दिव्य pos=a,comp=y
तानेन तान pos=n,g=m,c=3,n=s
गीतानि गीत pos=n,g=n,c=2,n=p
गान्ति गा pos=v,p=3,n=p,l=lat
दिव्यानि दिव्य pos=a,g=n,c=2,n=p
भारत भारत pos=n,g=m,c=8,n=s