Original

नलिन्याश्चालकाख्यायाश्चन्दनानां वनस्य च ।मनोहृदयसंह्लादी वायुस्तमुपसेवते ॥ ८ ॥

Segmented

नलिन्याः च अलका-आख्यायाः चन्दनानाम् वनस्य च मनः-हृदय-संह्लादी वायुः तम् उपसेवते

Analysis

Word Lemma Parse
नलिन्याः नलिनी pos=n,g=f,c=6,n=s
pos=i
अलका अलका pos=n,comp=y
आख्यायाः आख्या pos=n,g=f,c=6,n=s
चन्दनानाम् चन्दन pos=n,g=m,c=6,n=p
वनस्य वन pos=n,g=n,c=6,n=s
pos=i
मनः मनस् pos=n,comp=y
हृदय हृदय pos=n,comp=y
संह्लादी संह्लादिन् pos=a,g=m,c=1,n=s
वायुः वायु pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
उपसेवते उपसेव् pos=v,p=3,n=s,l=lat