Original

मन्दाराणामुदाराणां वनानि सुरभीणि च ।सौगन्धिकानां चादाय गन्धान्गन्धवहः शुचिः ॥ ७ ॥

Segmented

मन्दाराणाम् उदाराणाम् वनानि सुरभीणि च सौगन्धिकानाम् च आदाय गन्धान् गन्धवहः शुचिः

Analysis

Word Lemma Parse
मन्दाराणाम् मन्दार pos=n,g=m,c=6,n=p
उदाराणाम् उदार pos=a,g=m,c=6,n=p
वनानि वन pos=n,g=n,c=2,n=p
सुरभीणि सुरभि pos=a,g=n,c=2,n=p
pos=i
सौगन्धिकानाम् सौगन्धिक pos=n,g=n,c=6,n=p
pos=i
आदाय आदा pos=vi
गन्धान् गन्ध pos=n,g=m,c=2,n=p
गन्धवहः गन्धवह pos=n,g=m,c=1,n=s
शुचिः शुचि pos=a,g=m,c=1,n=s