Original

तस्यां वैश्रवणो राजा विचित्राभरणाम्बरः ।स्त्रीसहस्रावृतः श्रीमानास्ते ज्वलितकुण्डलः ॥ ५ ॥

Segmented

तस्याम् वैश्रवणो राजा विचित्र-आभरण-अम्बरः स्त्री-सहस्र-आवृतः श्रीमान् आस्ते ज्वलित-कुण्डलः

Analysis

Word Lemma Parse
तस्याम् तद् pos=n,g=f,c=7,n=s
वैश्रवणो वैश्रवण pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
विचित्र विचित्र pos=a,comp=y
आभरण आभरण pos=n,comp=y
अम्बरः अम्बर pos=n,g=m,c=1,n=s
स्त्री स्त्री pos=n,comp=y
सहस्र सहस्र pos=n,comp=y
आवृतः आवृ pos=va,g=m,c=1,n=s,f=part
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
आस्ते आस् pos=v,p=3,n=s,l=lat
ज्वलित ज्वल् pos=va,comp=y,f=part
कुण्डलः कुण्डल pos=n,g=m,c=1,n=s