Original

रश्मिवती भास्वरा च दिव्यगन्धा मनोरमा ।सिताभ्रशिखराकारा प्लवमानेव दृश्यते ॥ ४ ॥

Segmented

रश्मिवती भास्वरा च दिव्य-गन्धा मनोरमा सित-अभ्र-शिखर-आकारा प्लु इव दृश्यते

Analysis

Word Lemma Parse
रश्मिवती रश्मिवत् pos=a,g=f,c=1,n=s
भास्वरा भास्वर pos=a,g=f,c=1,n=s
pos=i
दिव्य दिव्य pos=a,comp=y
गन्धा गन्ध pos=n,g=f,c=1,n=s
मनोरमा मनोरम pos=a,g=f,c=1,n=s
सित सित pos=a,comp=y
अभ्र अभ्र pos=n,comp=y
शिखर शिखर pos=n,comp=y
आकारा आकार pos=n,g=f,c=1,n=s
प्लु प्लु pos=va,g=f,c=1,n=s,f=part
इव इव pos=i
दृश्यते दृश् pos=v,p=3,n=s,l=lat