Original

गुह्यकैरुह्यमाना सा खे विषक्तेव दृश्यते ।दिव्या हेममयैरुच्चैः पादपैरुपशोभिता ॥ ३ ॥

Segmented

गुह्यकैः उह्यमाना सा खे विषक्ता इव दृश्यते दिव्या हेम-मयैः उच्चैः पादपैः उपशोभिता

Analysis

Word Lemma Parse
गुह्यकैः गुह्यक pos=n,g=m,c=3,n=p
उह्यमाना वह् pos=va,g=f,c=1,n=s,f=part
सा तद् pos=n,g=f,c=1,n=s
खे pos=n,g=n,c=7,n=s
विषक्ता विषञ्ज् pos=va,g=f,c=1,n=s,f=part
इव इव pos=i
दृश्यते दृश् pos=v,p=3,n=s,l=lat
दिव्या दिव्य pos=a,g=f,c=1,n=s
हेम हेमन् pos=n,comp=y
मयैः मय pos=a,g=m,c=3,n=p
उच्चैः उच्चैस् pos=i
पादपैः पादप pos=n,g=m,c=3,n=p
उपशोभिता उपशोभय् pos=va,g=f,c=1,n=s,f=part