Original

मांसमेदोवसाहारैरुग्रश्रवणदर्शनैः ।नानाप्रहरणैर्घोरैर्वातैरिव महाजवैः ।वृतः सखायमन्वास्ते सदैव धनदं नृप ॥ २२ ॥

Segmented

मांस-मेदः-वसा-आहारैः उग्र-श्रवण-दर्शनैः नाना प्रहरणैः घोरैः वातैः इव महा-जवैः वृतः सखायम् अन्वास्ते सदा एव धनदम् नृप

Analysis

Word Lemma Parse
मांस मांस pos=n,comp=y
मेदः मेदस् pos=n,comp=y
वसा वसा pos=n,comp=y
आहारैः आहार pos=n,g=m,c=3,n=p
उग्र उग्र pos=a,comp=y
श्रवण श्रवण pos=n,comp=y
दर्शनैः दर्शन pos=n,g=m,c=3,n=p
नाना नाना pos=i
प्रहरणैः प्रहरण pos=n,g=n,c=3,n=p
घोरैः घोर pos=a,g=n,c=3,n=p
वातैः वात pos=n,g=m,c=3,n=p
इव इव pos=i
महा महत् pos=a,comp=y
जवैः जव pos=n,g=m,c=3,n=p
वृतः वृ pos=va,g=m,c=1,n=s,f=part
सखायम् सखि pos=n,g=,c=2,n=s
अन्वास्ते अन्वास् pos=v,p=3,n=s,l=lat
सदा सदा pos=i
एव एव pos=i
धनदम् धनद pos=n,g=m,c=2,n=s
नृप नृप pos=n,g=m,c=8,n=s