Original

त्र्यम्बको राजशार्दूल देवी च विगतक्लमा ।वामनैर्विकटैः कुब्जैः क्षतजाक्षैर्मनोजवैः ॥ २१ ॥

Segmented

त्र्यम्बको राज-शार्दूल देवी च विगत-क्लमा वामनैः विकटैः कुब्जैः क्षतज-अक्षैः मनोजवैः

Analysis

Word Lemma Parse
त्र्यम्बको त्र्यम्बक pos=n,g=m,c=1,n=s
राज राजन् pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
देवी देवी pos=n,g=f,c=1,n=s
pos=i
विगत विगम् pos=va,comp=y,f=part
क्लमा क्लम pos=n,g=f,c=1,n=s
वामनैः वामन pos=a,g=m,c=3,n=p
विकटैः विकट pos=a,g=m,c=3,n=p
कुब्जैः कुब्ज pos=a,g=m,c=3,n=p
क्षतज क्षतज pos=n,comp=y
अक्षैः अक्ष pos=n,g=m,c=3,n=p
मनोजवैः मनोजव pos=a,g=m,c=3,n=p