Original

तपसा निर्मिता राजन्स्वयं वैश्रवणेन सा ।शशिप्रभा खेचरीणां कैलासशिखरोपमा ॥ २ ॥

Segmented

तपसा निर्मिता राजन् स्वयम् वैश्रवणेन सा शशि-प्रभा खेचरीणाम् कैलास-शिखर-उपमा

Analysis

Word Lemma Parse
तपसा तपस् pos=n,g=n,c=3,n=s
निर्मिता निर्मा pos=va,g=f,c=1,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
स्वयम् स्वयम् pos=i
वैश्रवणेन वैश्रवण pos=n,g=m,c=3,n=s
सा तद् pos=n,g=f,c=1,n=s
शशि शशिन् pos=n,comp=y
प्रभा प्रभा pos=n,g=f,c=1,n=s
खेचरीणाम् खेचरी pos=n,g=f,c=6,n=p
कैलास कैलास pos=n,comp=y
शिखर शिखर pos=n,comp=y
उपमा उपम pos=a,g=f,c=1,n=s