Original

अहं च बहुशस्तस्यां भवन्त्यन्ये च मद्विधाः ।आचार्याश्चाभवंस्तत्र तथा देवर्षयोऽपरे ॥ १९ ॥

Segmented

अहम् च बहुशस् तस्याम् भवन्ति अन्ये च मद्विधाः आचार्याः च अभवन् तत्र तथा देव-ऋषयः ऽपरे

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
pos=i
बहुशस् बहुशस् pos=i
तस्याम् तद् pos=n,g=f,c=7,n=s
भवन्ति भू pos=v,p=3,n=p,l=lat
अन्ये अन्य pos=n,g=m,c=1,n=p
pos=i
मद्विधाः मद्विध pos=a,g=m,c=1,n=p
आचार्याः आचार्य pos=n,g=m,c=1,n=p
pos=i
अभवन् भू pos=v,p=3,n=p,l=lan
तत्र तत्र pos=i
तथा तथा pos=i
देव देव pos=n,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p
ऽपरे अपर pos=n,g=m,c=1,n=p