Original

एते चान्ये च बहवो यक्षाः शतसहस्रशः ।सदा भगवती च श्रीस्तथैव नलकूबरः ॥ १८ ॥

Segmented

एते च अन्ये च बहवो यक्षाः शत-सहस्रशस् सदा भगवती च श्रीः तथा एव नलकूबरः

Analysis

Word Lemma Parse
एते एतद् pos=n,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
pos=i
बहवो बहु pos=a,g=m,c=1,n=p
यक्षाः यक्ष pos=n,g=m,c=1,n=p
शत शत pos=n,comp=y
सहस्रशस् सहस्रशस् pos=i
सदा सदा pos=i
भगवती भगवत् pos=a,g=f,c=1,n=s
pos=i
श्रीः श्री pos=n,g=f,c=1,n=s
तथा तथा pos=i
एव एव pos=i
नलकूबरः नलकूबर pos=n,g=m,c=1,n=s