Original

पुष्पाननः पिङ्गलकः शोणितोदः प्रवालकः ।वृक्षवास्यनिकेतश्च चीरवासाश्च भारत ॥ १७ ॥

Segmented

पुष्पाननः पिङ्गलकः शोणितोदः प्रवालकः वृक्षवास्यनिकेतः च चीरवासाः च भारत

Analysis

Word Lemma Parse
पुष्पाननः पुष्पानन pos=n,g=m,c=1,n=s
पिङ्गलकः पिङ्गलक pos=n,g=m,c=1,n=s
शोणितोदः शोणितोद pos=n,g=m,c=1,n=s
प्रवालकः प्रवालक pos=n,g=m,c=1,n=s
वृक्षवास्यनिकेतः वृक्षवास्यनिकेत pos=n,g=m,c=1,n=s
pos=i
चीरवासाः चीरवासस् pos=n,g=m,c=1,n=s
pos=i
भारत भारत pos=n,g=m,c=8,n=s