Original

वराहकर्णः सान्द्रोष्ठः फलभक्षः फलोदकः ।अङ्गचूडः शिखावर्तो हेमनेत्रो विभीषणः ॥ १६ ॥

Segmented

वराहकर्णः सान्द्रोष्ठः फलभक्षः फलोदकः अङ्गचूडः शिखावर्तो हेमनेत्रो विभीषणः

Analysis

Word Lemma Parse
वराहकर्णः वराहकर्ण pos=n,g=m,c=1,n=s
सान्द्रोष्ठः सान्द्रोष्ठ pos=n,g=m,c=1,n=s
फलभक्षः फलभक्ष pos=n,g=m,c=1,n=s
फलोदकः फलोदक pos=n,g=m,c=1,n=s
अङ्गचूडः अङ्गचूड pos=n,g=m,c=1,n=s
शिखावर्तो शिखावर्त pos=n,g=m,c=1,n=s
हेमनेत्रो हेमनेत्र pos=n,g=m,c=1,n=s
विभीषणः विभीषण pos=n,g=m,c=1,n=s