Original

कशेरको गण्डकण्डुः प्रद्योतश्च महाबलः ।कुस्तुम्बुरुः पिशाचश्च गजकर्णो विशालकः ॥ १५ ॥

Segmented

कशेरको गण्डकण्डुः प्रद्योतः च महा-बलः कुस्तुम्बुरुः पिशाचः च गजकर्णो विशालकः

Analysis

Word Lemma Parse
कशेरको कशेरक pos=n,g=m,c=1,n=s
गण्डकण्डुः गण्डकण्डु pos=n,g=m,c=1,n=s
प्रद्योतः प्रद्योत pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
कुस्तुम्बुरुः कुस्तुम्बुरु pos=n,g=m,c=1,n=s
पिशाचः पिशाच pos=n,g=m,c=1,n=s
pos=i
गजकर्णो गजकर्ण pos=n,g=m,c=1,n=s
विशालकः विशालक pos=n,g=m,c=1,n=s